Chitkara University, Punjab | |
---|---|
![]() | |
स्थापनम् | 2010 |
प्रकारः | निजी |
धार्मिकानुमोदनम् | UGC, COA, PCI, NCTE, INC, NCHMCT |
कुलपतिः | अशोकः चितकारा[१] |
उपकुलपतिः | मधु चितकारा[१] |
अवस्थानम् | राजपुरा, पंजाब, भारत |
पूर्वनामानि | चितकारा अभियांत्रिकी तथा प्रौद्योगिकी संस्थान |
जालस्थानम् | www.chitkara.edu.in |
चितकारा विश्वविद्यालयः भारतस्य पञ्जाब-राज्यस्य राजपुरा-नगरे स्थितः निजीविश्वविद्यालयः अस्ति । इदं अभियांत्रिकी, प्रबन्धन, औषधशास्त्र, स्वास्थ्यविज्ञान, नर्सिंग, आतिथ्य, कला & डिजाइन तथा शिक्षा इत्येतयोः क्षेत्रेषु स्नातककार्यक्रमाः, स्नातकोत्तरकार्यक्रमाः, डॉक्टरेट् कार्यक्रमाः च प्रदाति अस्य स्थापना चितकारशैक्षिकन्यासेन च प्रबन्धिता च ।
चितकारा विश्वविद्यालयः, पञ्जाबः २००२ तमे वर्षे स्थापितः चितकारा अभियांत्रिकी-प्रौद्योगिकीसंस्थानः इति रूपेण पञ्जाब-तकनीकीविश्वविद्यालयेन सह सम्बद्धः इति रूपेण स्वमार्गस्य आरम्भं कृतवान् । २००९ तमे वर्षे The Chitkara University Act, 2008 इत्यस्य पारितत्वेन विश्वविद्यालयस्य दर्जा प्राप्तस्य २०१० तमे वर्षे अस्य विश्वविद्यालयस्य स्थापना अभवत् ।
चितकार विश्वविद्यालयस्य ५० एकरपरिसरयुक्तं मुख्यपरिसरं पञ्जाबदेशस्य राजपुरादेशस्य जनसलाग्रामे चण्डीगढ-पटियालाराष्ट्रियराजमार्गस्य (NH-64) पार्श्वे स्थितम् अस्ति, यत् चण्डीगढतः ३३.१ कि.मी दूरे अस्ति
चितकरा विश्वविद्यालयः विश्वविद्यालय अनुदान आयोगेन (UGC) मान्यतां प्राप्नोति । [२] प्रासंगिककार्यक्रमाः वास्तुकलापरिषदः (COA), [३] भारतस्य औषधशास्त्रपरिषदः (PCI), [४] शिक्षकशिक्षाराष्ट्रियपरिषदः (NCTE), [५] भारतीयनर्सिंगपरिषदः (INC) [६] तथा राष्ट्रियः अनुमोदिताः भवन्ति होटल प्रबन्धन तथा खानपान प्रौद्योगिकी परिषद् (NCHMCT)। [७]
चितकरा विश्वविद्यालयः २०२३ तमे वर्षे राष्ट्रियसंस्थागतक्रमाङ्कनरूपरेखाद्वारा (NIRF) भारतस्य विश्वविद्यालयेषु १५१–२०० बैण्ड्-मध्ये, [८] फार्मेसी-क्रमाङ्कने [९] १६, वास्तुकला-क्रमाङ्कने ३० तमे [१०], प्रबन्धने ६४ स्थानं प्राप्तवान् अभियांत्रिकीक्रमाङ्कने [११] तथा ९२ स्थानम् [१२] ।
अन्तर्राष्ट्रीयस्तरस्य २०२३ तमे वर्षे QS World University Rankings (Asia) इत्यनेन एशियादेशस्य विश्वविद्यालयेषु ५५१-६०० बैण्ड् इत्यत्र अस्य विश्वविद्यालयस्य स्थानं प्राप्तम् ।
विश्वविद्यालये अन्तर्भवति : [१३]
चित्कारा विश्वविद्यालयः एसोसिएशन इन्टरनेशनल् डेस् एटुडियन्स् एन् साइंसेज इकोनोमिक्स एट् कमर्शियल्स् (AIESEC), [१४] इन्स्टिट्यूट् आफ् इलेक्ट्रिकल इन्जिनियर्स् (IEEE), [१५] एसोसिएशन फ़ॉर् कम्प्यूटिंग मशीनरी (ACM), [१६] इन्स्टिट्यूशन आफ् इलेक्ट्रॉनिक्स एण्ड् टेलिकम्युनिकेशन इन्जिनियर्स् इत्यस्य अध्यायानां मेजबानी करोति (IETE), [१७] इन्स्टिट्यूशन आफ् इन्जिनियर्स् (इण्डिया) (IEI), [१८] सोसाइटी आफ् ऑटोमोटिव इन्जिनियर्स इण्डिया (SAE इण्डिया) [१९] तथा कम्प्यूटर सोसाइटी आफ् इण्डिया (CSI) । [२०]