अयं भारतस्य अत्यन्तं प्राचीनः क्षत्रिय [जातिः] वर्गः अस्ति यः रबारी::, रैबारी:, रायका, देसाई, देवासी इति नाम्ना प्रसिद्धः अस्ति । प्राचीनतमस्रोतानामनुसारम् अस्य प्राचीनं नाम राईका अस्ति। अस्य: जातिः कृषि-पशुपालनयोः संबद्धा अस्ति। उत्तरभारतस्य प्रमुखा प्राचीना जातिः अस्ति। रबारीजनाः मुख्यतः भारतस्य गुजराते, सांचौरे, राजस्थाने, हरियाणा, पंजाबे, मध्यप्रदेशे, पाकिस्ताने च प्राप्यन्ते।[१][२]
"रायका:" इति नाम्ना गोपालनं कृत्वा महाभारतकाले गोपालकनाम्ना पाण्डवानां कृते महत्त्वपूर्णं कार्यं कृत्वा एषा जातिः "देसाई" इति नाम्ना अपि प्रसिद्धा अभवत्। पौराणिककथाः यानि भवेयुः, परन्तु अस्याः जातिस्य मूलदेशः एशिया-माइनर्-देशः एव आसीत्, यतः आर्याः भारतम् आगताः । आर्याणां मुख्यः व्यवसायः पशुपालनम् आसीत्, रेबारी: जातिस्य मुख्यः व्यवसायः अद्यत्वे अपि पशुपालनम् अस्ति, अतः आर्यैः सह एषा जातिः भारतम् आगता स्यात् इति अनुमानं भवति।
एते भिन्नभिन्ननाम्ना ज्ञायन्ते। राजस्थानस्य पाली, सिरोही, जालोर मण्डलेषु रबारी:,दैवसी इति नाम्ना प्रसिद्धाः सन्ति । उत्तरराजस्थान-जयपुर-जोधपुर-विभागेषु ते राईका' इति नाम्ना प्रसिद्धाः सन्ति । हरियाणे पञ्जाबे च एषा जनजातिः राईका इति कथ्यते। गुजरात-मध्यराजस्थाने च ते देवासी, देसाई, रैबारी:, रबारी: इति नाम्ना अपि उच्यन्ते।
भारते तेषां जनसंख्या: १ कोटिभ्यः अधिका: अस्ति । पशुपालनं तेषां मुख्यः व्यवसायः आसीत् । राजस्थाने, कच्छप्रदेशे: च निवसन्तः रबारीजनाः उत्तमगुणवत्तायुक्तान् उष्ट्राणां पालनं कुर्वन्ति । अतः गुजरातस्य राजस्थानस्य च रैबारी: अपि धेनु:, महिष:, उष्ट्र इत्यादीन् पशून् पोषयन्ति। गुजरात-राजस्थान-सौराष्ट्रयोः रबारीजनाः अपि कृषिकार्यं कुर्वन्ति। विगतकेषु वर्षेषु शैक्षणिकक्रान्तिकारणात् अस्याः जात्याः जनानां जीवने बहु परिवर्तनं जातम् । अस्याः जात्याः जनाः सामाजिक-सरकारी-सिविल-सेवासु सुप्रगतिम् अकुर्वन्। रबारीजनानाम् मुख्यपर्वणि नवरात्रि, दीपावली, होली, जन्माष्टमी च सन्ति ।
राईका:,देवासी,देसाई,रबारी: जाति मुख्यतया: गुजरात:, राजस्थानम्, हरियाणा:, पञ्जाब, उत्तरप्रदेश, मध्यप्रदेश, महाराष्ट्रे च दृश्यते ।
अस्य समाजस्य वेषः सर्वेभ्यः भिन्नः अस्ति । पुरुषाः शिरसि रक्तपगडी, कटिभागे श्वेत धोती, शरीरे श्वेतशर्टं धारयन्ति, महिलाः चुन्नी, घगरा, धारयन्ति।
रबारी: समाजस्य अधिकांशजनसंख्या राजस्थानस्य जालोर-सिरोही-पाली-बांसवाड़ा-बाड़मेर-मण्डलेषु अस्ति तथा च केचन डुङ्गरपुर-उदयपुर-नगरयोः अपि निवसन्ति । रबारी समाजः अतीव प्राचीनः समाजः अस्ति यः क्षत्रियगोत्रस्य वंशजः अस्ति। अस्य इतिहासानुसारम् अस्मिन् समाजे अनेके नायकाः, योद्धाः, दातारः, भक्ताः, योद्धाः च अभवन् । अयं समाजः विश्वस्य अतीव प्राचीनः समाजः अस्ति यः दिव्यशक्तयः सम्बद्धः अस्ति। सनातनसंस्कृत्या सह सम्बद्धस्य अस्य समाजस्य मुख्यः पूज्यदेवता महादेवः, महाशक्तिः, यस्य ते देवरूपेण पूजयन्ति। अस्य समाजस्य अधिकांशः जनाः गो, मेष, बक, उष्ट्र इत्यादीनां पशुपालनेषु निरताः सन्ति, यः प्राचीनः व्यवसायः आसीत्।