बलियात्रा ( नौका जलमध्ये स्थापनम् अथवा बोइत बन्दाणम् इति अपि ज्ञायते ) एकः रूढिवादी उत्सवः अस्ति । बालीयात्रा ओडिशा-नगरस्य गौरवपूर्ण-इतिहासस्य यात्रा अस्ति । बालीयात्रा एकः उत्सवः अस्ति यः उड्र, कलिङ्गः उत्कलः, तोषालि, कङ्गोदः, कोशलः इत्यादीनां समन्वितः यात्रा अस्ति । आधुनिक ओडिशा उपर्युक्तराज्यानां परिवर्तितं संस्करणम् अस्ति । अयं यात्रा कार्तिकमासस्य (अक्टोबर-नवम्बर) पूर्णिमातः आरभ्यते । पूर्वं साधबवालकाः स्वनौकाभिः जाभा, बाली, सुमात्रा, बोर्निओ ( इदानिम् इन्डोनेशिया ) इत्यादिषु व्यापारं कर्तुं गच्छन्ति स्म ।
ओडिशा- राज्यस्य कटक -नगरे -अथवा बोइत बन्दाणम् वालीयात्रायाः विशालः समागमः अत्र भवति । कार्तिकपूर्णिमादिने ओडिशाजनाः अकामावै इति संङ्गितम् उच्चारित्वा नौकान् प्लवन्ति , ओडिशानगरस्य पूर्ववृत्तान्तं च स्मर्यन्ते | साधुजनाः अस्य समयस्य व्यापार वाणिज्यस्य च शुभकालः इति मन्यन्ते स्म यतः वायुवेगः तेषां यात्रा सुगमं करोति स्म । कटकनगरस्य बालीयात्रा प्रतिवर्षं गडगडिआ घाट एवं बारबटीदुर्गस्य च समीपे आयोजनम् भवति। ओडिशा च देशात् अन्येभ्यः भागेभ्यः बहवः व्यापारिणः अत्र आगच्छन्ति | देशस्य विभिन्नेषु भागेषु हस्तशिल्पानि प्राप्यन्ते । कटकस्य प्रसिद्धं दहिबरा- आलुदम्,ठुङ्कापुरि च बालीयात्रायां बहुधा विक्रीयते ।
बालीयात्रा पूर्वकालस्य गौरवपूर्णसंस्कृतेः सन्देशं वहति । एषा परम्परा तअपोइ किम्बदन्ति अनुसारम् अत्र रोमाञ्चकपूर्णम् वर्तते। अकामावै इति स्वरेण -नगरस्य तटीयप्रदेशानां स्मृतयः अद्यापि ओडियानां रक्ते श्रूयन्ते । तस्याः परम्परायाः च उत्सवरुपेण कटकनगरे सर्वकारस्य प्रयत्नेन बलियात्रा इति आयोजिता भवति।
बाली इत्यस्य अर्थः अधुना इन्डोनेशियादेशस्य वालुकाद्वीपः यस्य सह कलिङ्गस्य व्यापारसम्बन्धः आसीत् । रूढिवादीनां साधबानां पुत्राः अर्थात् वाणिकगणस्य मुक्ष्य प्रतिनिधि गण इति बालीद्वीपं, जाभा, सुमात्रा, बोर्नियो च गच्छन्ति स्म, व्यापारात् प्राप्तं धनं च उत्कलस्य अर्थव्यवस्थां समृद्धं करोति स्म यद्यपि अन्यैः प्रदेशैः सह व्यापारसम्बन्धः आसीत् तथापि बालीद्वीपः व्यापारिकस्थानरूपेण गण्यते स्म । अतः तादृशं नाम निर्मितमिति कल्प्यते । अन्यस्य मतस्य अनुसारं कार्तिकपूर्णिमायां उच्चारितः अकामबाईशब्दः वर्षस्य मुख्यचतुर्मासाः अर्थात् :- आषाढः, कार्तक, मार्गशीर तथा बैशाख ; मासे ईश्वरपूजनं च निर्दिशति । तत्सम्बद्धाः लोककथा किञ्चित् एतादृशं गच्छति ।.
अधुना कटकनगरे पारिवारिककार्यक्रमरूपेण च बालीयात्रा आचर्यते। अनेके व्यापारिणः व्यापारमेलासु भागं गृहीत्वा स्वस्य उत्पादानाम् विक्रयं कृत्वा शिष्टं वेतनं अर्जयन्ति। अस्मिन् नगरे सांस्कृतिककार्यक्रमाः अपि आयोज्यन्ते यत्र स्थानीयकलाकाराः स्वगन्धर्वकलां प्रस्तुत्य बहुप्रशंसाः प्राप्य देशे विदेशेषु प्रसिद्धाः भवन्ति। अस्मिन् अष्टदिवसीयमहोत्सवे हस्तशिल्पं, , पारम्परिकं उत्पादं, गृहोपकरणं, फर्निचर इत्यादीनि विक्रयणं कुर्वन्तः एकसहस्राधिकाः स्तम्भाः स्थापिताः सन्ति । अस्मिन् च उत्सवे कटकस्य प्रसिद्धः दहिबरा अलुदम- एतावत् लोकप्रियः यत् प्रतिभागिनः मनसि अटन्ति यत् महोत्सवः केवलं तदर्थमेव आयोजितः अस्ति। अनेकाः प्रतिभाः अपि प्रचारिताः भवन्ति
परन्तु अस्मात् दिनात् आरभ्य सप्ताहव्यापी औद्योगिकसप्ताहः आचर्यते, ओडिशानगरस्य औद्योगिकक्षमतायाः वर्तमानस्थितेः च विषये चर्चाः भवन्ति ; परन्तु पूर्वं नगरस्य समृद्धसंस्कृतेः, तस्य अर्थव्यवस्थायाः च समृद्ध्या युवानां प्रेरणायै, महान् परम्पराः च जीविताः स्थापयितुं एतादृशाः कार्यक्रमाः आयोजिताः भवितुम् अर्हन्ति स्म यथा - जलमार्गेषु व्यापारं कर्तुं सर्वकारस्य उपक्रमेण तेषु स्थानेषु व्यापारिणां समूहः गतः, किञ्चित्कालानन्तरं ते व्यापारं कृत्वा ओडिशानगरं प्रत्यागतवन्तः।
अन्ते वक्तुं शक्यते यत् बलियात्रा इव भूतकालस्य उत्कलसंस्कृतेः महतीः गौरवपूर्णाः च स्मृतयः अद्यत्वे अन्तर्धानं भवितुं प्रवृत्ताः सन्ति। अतः ओडिशा-सर्वकारस्य संस्कृतिविभागेन तत्सम्बद्धं शोधं चर्चां च कृत्वा तस्य कार्यान्वयनार्थं पदानि ग्रहीतव्यानि।
अस्य इतिहासस्य स्मरणार्थं ओडिशा रज्यस्य पुरपल्लीनगरे वन्दाणकाष्ठे, तलवैः च निर्मिताः नौकाः प्लवन्ते । एतदतिरिक्तं सूरतादिषु ओरियान् अपि अवलोकयति ।
कदा किमर्थं च बालियात्रा प्रवासः आरब्धः इति सम्यक् न निर्धारितम् । यात्रायाः आरम्भस्य समयस्य विषये भ्रमः सामान्यः । अस्माकं महाजनाः अस्य ऐतिहासिकस्य उत्सवस्य कारणं प्रति त्रीणि मताः प्रस्तुतयन्ति।
प्रथमं मतम् आसीत् यत् महान् कलिङ्गस्य साधवाः अस्मिन् दिने विदेशेषु वाणिज्यम् कर्तुं गच्छन्ति स्म । जलमार्गेण गच्छन्तीनां महानदि कुले तां अभिप्रायेन अयं यात्रा आरब्धा । सत्यमेव यत् चतुर्णां ऋतुसमाप्तेः साधवः व्यापाराय जलेन गच्छन्ति स्म । तेषां विदाई इति अपि सम्यक्, परन्तु त्यगः कुर्वन्तः परिवारः, मित्राणि, बन्धुजनाः च तेषां प्रस्थानानन्तरं सप्तदिनानि यावत् उत्सवं कर्तुं मानसिकता भविष्यति ? रूक्षमानसिकता भवितुम् अर्हति । अक्षुण्णभारते यस्याः जातिः स्वस्य गुणात्मकतायाः, तान्त्रिककलानां च कारणेन प्रसिद्धा अभवत्, सा च प्रस्थानस्य उत्सवस्य वातावरणे आनन्दित तीव्रस्य मानसिकसंक्रमणस्य शिकारः अभवत् ?
द्वितीयं कलिङ्ग साधवः एकस्मात् स्थानात् व्यापारं कर्तुं न गच्छन्ति स्म । ओडिशा राज्यस्य विभिन्ननद्यः तथा सप्त - बन्दरगाहात् च गच्छति स्म | यदि प्रस्थानानन्तरं महानीघाटे यात्रा प्रचलति स्म तर्हि अन्यत्र अभ्यासः करणीयः। प्रमाणं न दृश्यते ।
द्वितीयं मतं यत् अस्मिन् दिने साधवजनाः व्यापारं कृत्वा स्वजन्मभूमिं प्रति प्रत्यागच्छन्ति इति कारणेन बलियात्रा उत्सव पारिपाल्यते ।
व्यापारः समाप्तः भूत्वा चिरकालानन्तरं गृहं प्रत्यागत्य वर्धितः आनन्दः यात्रायां वा उत्सवे वा परिणतुं न असम्भवः, परन्तु यदि वयं साधबानां व्यापार-इतिहासं विचारयामः तर्हि ते चतुर्मासानां वर्षाणाम् अनन्तरं जलमार्गेण विदेशं गच्छन्ति स्म। न तु चतुर्मासानां वर्षारम्भात् पूर्वम्। यतः एतेषु चतुर्षु मासेषु समुद्रस्य जलमार्गाः भयानकाः आसन् । अतः एतत् मतं लोकप्रियश्रवणाधारितं दृश्यते।
तृतीयं मतं यत् श्रीचैतन्यः अस्मिन् महानद्याः घाटे विराजमान कृतवान्,उडण्द कीर्तन सह सः आत्मानं विस्मृत्य महानद्याः वालुकाघाटं यावत् आवर्तितवान्। यस्य कृते अस्य घाटस्य नाम गडगडिआ घाटः इति । तस्याः स्मृतेः संरक्षणार्थं आरब्धः अथवा आयोजितः प्रारम्भिकः समारोहः बलीयात्रा आसीत् ।
श्रीचैतन्यः आगत्य एतत् घाटं लङ्घितवान् स्यात्, विश्वसनीयं न स्यात्, कदाचित् गजपतिः प्रतापरुद्रदेवस्य सान्निध्ये आगत्य एतत् घाटं लङ्घितवान् स्यात् गजपतिप्रतापरुद्रदेवेन सह तस्य निकटसम्बन्धः प्रायः १५१८-१९ यावत् आसीत् । पुरी आगत्य अष्ट नव वर्षाणाम् अनन्तरम् एषः वचनम् | अतः आगमनसमयस्य अर्थः अस्ति यत् सः १५१० तमे वर्षे एतत् घाटं प्राप्तुं शक्नोति स्म ।तस्मिन् समये एतत् सम्भवं न स्यात् ।
द्वितीयं, अयं घाटः सहस्रवर्षेभ्यः कटक-नगरस्य ऐतिहासिकः घाटः अस्ति । श्रीचैतन्यदेवस्य आगमनात् बहुपूर्वं तत्र गजपतिस्य बारबाटि गडस्य गडचण्डी पूज्यते स्म । दुर्गेषु गजपतेः उपस्या देवी कनकदुर्गा आसीत् इति समये सर्वेषु घाटेषु पूजा निमिर्तम् देवी पूजां इव गडचण्डी पूजां प्रप्नोन्ति स्म। अन्येषु घाटेषु तु शबरतन्त्रस्य देवी अस्य घाटस्य देवी आसीत् । गडचण्डीसमीपे शिवमन्दिरम् आसीत्, अद्यापि तत्रैव अस्ति । उभौ अपि गजपतेः निरीक्षणे आस्ताम् । अतः शैवशाक्तक्षेत्रम् । श्रीकृष्णस्य विष्णुस्य वा मन्दिरं नासीत् | श्रीचैतन्यः न शाक्तः न शैवः, अतः सः उदादकीर्तनं जपितवान् इति न रहस्यम्।
यदा श्रीचैतन्यः आगतः तदा गडघाट गजपतिसेनायाः कब्जां कृतवान् । सः एकः घाटः बारबाटि दुर्गस्य विशेषतः दुर्गस्य उपयोगाय प्रयुक्तः आसीत् । अन्ये घाटाः सामान्यजनानाम् आसीत् । यदि चैतन्यः राजसर्वकारेण प्रयुक्तात् घाटात् अवतरत्, यतः सः तदानीन्तनः प्रभुः नासीत्, राजपदवीं च न प्राप्तवान्, तथापि राजाधिकारिणः तस्य उदादनृत्यं कथं स्वीकृतवन्तः इति विचारणीयम् । यतः कीर्तन च संकीर्तन च द्वौ अपि ओडिशायाः स्वकीयाः, अतीव प्राचीनाः च सन्ति। उदण्ड-कीर्तनः अस्माकं नासीत्।
यदि कटक विष्णु वा श्रीकृष्णस्य वा क्षेत्रं स्यात् तर्हि सः मृत्तिकायां पदानि स्थापयित्वा उदाद कीर्तनमं कृतवान् स्यात्। कटकमूलतः सनातनशैल्याः अर्धनारीश्वर चेतनायाः क्षेत्र रूपेण परिचितम्। शिव इत्यर्थः ऊर्जासमन्वयक्षेत्रम् ।
गडस्य घाटः इति कथ्यते, यतः तत्र गडचण्दी विरजमान हेतु अस्य घाटस्य नाम गड घाट उच्यते । इदं प्रतीयते यत् गड्गडिया घाटः परवर्ती काले प्रसिद्धः अभवत् ।
महाराज उद्योतकेशरी इत्यस्य सिंहलदेशे विजय, जलमार्गेण पुनरागमनस्य च स्मरणार्थं बालीयात्रा क्रियते इति कथ्यते । एतत् ऐतिहासिकं तथ्यं भवेत् । महाराज उद्योतेकेशरी उत्तरप्रदेशस्य राजा आसीत् । शिलालेखानुसारं सोमवमंशी -राज उद्योतेकेशरी १८ वर्षाणि यावत् राज्यं कृतवान् । महाराज उद्योतेकेशरी चोल राजा माधवं वर्मां पराज्य सम्पूर्णं दक्षिणमार्गं जित्वा सिंहलीजनाः आक्रमणं कृतवन्तः । तस्मिन् काले चित्रकेयुर सिंहलस्य राजा आसीत् । सिंहलविजयानन्तरं सः मणिमुक्तादिरत्नानि आनितवन्तः । सः जलमार्गेण आगत्य महानदि मुहाणे कटक-द्वीपस्य सुरक्षितस्थानं प्राप्य विश्रामं कृतवान् । सम्भवति यत् एषा यात्रा तस्मिन् समये आरब्धा । साधबस्य पुत्रः बाली-सुमात्रा-वर्णिय-नगरं गच्छति इति जनानां मध्ये लोकप्रियम् आसीत्, परन्तु सिंहान् जित्वा अपि सः बालीतः प्रत्यागतवान् ।