उत्पलः, यः भट्टोत्पलः (भत्तो-उत्पला) इति नाम्ना अपि प्रसिद्धः, वर्तमानभारतस्य काश्मीरप्रदेशस्य खगोलशास्त्रज्ञः आसीत्, यः 9 वा 10 वा शताब्दौ जीवति स्म। सः ज्योतिषस्य खगोलशास्त्रस्य च विषये अनेकान् संस्कृतभाषाग्रन्थान् अलिखत्, तेषु 6 शताब्दौ ज्योतिष्षिकस्य-खगोलशास्त्रज्ञस्य वराहमिहिरस्य कार्याणां विषये तस्य भाष्यम् एव सर्वाधिकं प्रसिद्धम्।
उत्पलस्य व्याख्यानद्वयं वराहमिहिरस्य ग्रन्थरचनाकालः शककाले 888 वर्षे इति निर्धारयति। उत्पलः सा. श. 78 तमे वर्षे आरभ्य शकयुगस्य वर्तमानं [अ] वर्षम् निर्दिशति इति मन्यमानास्तु ऎतॆ ग्रन्थाः कालॆ सा. श [ID1] भवितुं शक्यन्तॆ इति वदन्ति।[lower-alpha १][१]
एते दिनाङ्काः उत्पलस्य कालः शकवर्षस्य 890 (सा. श. पू. 968) मध्ये इति निर्धारयन्ति। खगोलशास्त्रज्ञानां सूच्यां सङ्ग्रहीता इयं सूची उज्जैनी-नगरे डब्ल्यू. हण्टर् इत्यनेन प्राप्ता, तथा च एच. टी. कोलब्रूक् इत्यनेन प्रकाशिता।[१]
तथापि उत्पलस्य कालः प्रायः सा. श. 966 मध्ये इति कॆचन विवदन्तॆ।[१]
अनेन, तिथॆः अनुपस्थित्या सह (उत्पलस्य कार्यस्य अन्यस्मिन् पाण्डुलिप्यां शक 888) केनः सिद्धान्तं कर्तुं प्रेरितवान् यत् उत्पलस्य जन्म प्रायः सा. श. 850 वर्षात् अनन्तरम् एव अभवत् इति।[१]
इतिहासकारः अजय मित्रशास्त्रिः सिद्धान्तं करोति यत् "शककालः" इत्यस्य अर्थः सा. श. पू. 57 तमे वर्षे आरभ्यमाणः विक्रमयुगः इति, न तु सा. श 78 तमे वर्षे आरब्धः शकयुगः इति। शास्त्री-वर्यः उल्लिखति यत् ऐतिहासिक-भारतीयग्रन्थेषु शकयुगस्य, अथवा सामान्यतया पञ्चाङ्गयुगस्य वा निरूपणार्थं "शक" इति पदं उपयुज्यते इति। अपि च, बृहत्-संहिताविषये स्वस्य व्याख्यायाम् उत्पलः लिखति-"यदा शक इति नाम्ना ख्याताः अनाचारिनः शासकाः विक्रमादित्येन नाशिताः। तदा शक इति नाम प्रसिद्धमभवत्"।[१] एवं शास्त्रीवर्यस्य मते उत्पलस्य कृत्याः पाण्डुलिप्यां "शककाल" इत्यस्य 888 वर्षं विक्रमवर्षस्य 888, अर्थात् सा. श. 830, इति समीकरोति।[१] शास्त्री इतोऽपि टिप्पणीं करोति -
केषाञ्चन पाण्डुलिप्याः कोलोफ़न् इत्येते सः वराहमिहिरस्य (6 शताब्द्याः) सम्बन्धिनः इति वदन्ति।[१] यथा, प्रश्नज्नान इति नाम्ना पाण्डुलिप्यां सः वराहमिहिरस्य पुत्रः इति प्रतिपादितम् अस्ति। प्रश्नामहॊदधौ शत-पञ्च-शिका इत्येतयोः कानिचन पाण्डुलिपयः, यत् प्रथुयाशानां (वराहमिहिरस्य वास्तविकपुत्रस्य) कृतिः अस्ति, उत्पलः प्रथुयाशानाम् पिता इति प्रतिपादयति।[१] तथापि एते अभियोगाः असत्यानि सन्ति ।[१]
उत्पलेस्य़ कृतयः तस्य भौगोलिक-स्थितिं न उल्लिखन्ति। परन्तु, अल्-बिरुनी इत्यस्य भारतम् (सा. श. 1030), सः काश्मीरस्य मूलनिवासि इति अभिज्ञापयति।[२] ब्रह्मगुप्तस्य खण्डखाद्यक-करण (सा. श. 1040) विषये वरुणाभटस्य प्रथमं भाष्यम् अपि तथैव वदति।[१] उत्पलस्य रचनासु काश्मीरी-प्रभावस्य लक्षणय़ुक्तानि अनेकानि पदानि सन्ति इति तथ्येन अस्य परिचयः पुष्टः भवति।[२]
अल्-बिरुनी इत्यस्य मतेन, उत्तरभारतस्य इस्लामीयविजयस्य कारणेन उत्पन्नबाधायाः मध्ये, तस्य काले काश्मीरं वाराणसी च हिन्दुशिक्षायाः प्रमुखकेन्द्राणि आसन्। पेशावर-इत्यादीनां समीपस्थप्रदेशस्य बहवः ब्राह्मणाः काश्मीरस्य राजधान्यां अधिष्ठान-नगरे शरणम् अगृह्णन्।[२] उत्पलः काश्मीरस्य ब्राह्मणानां मध्ये ज्योतिषशास्त्रे आधिकारिकः व्यक्तिः अभवत् इति दृश्यते।[२]
उत्पलेन लघु-जातक व्याख्यायाः आरम्भे महादेवं प्रार्थयति, येन सः शैव इति सूच्यते।[१]
उत्पलस्य कॄतयः -
उत्पलस्य अवशिष्टानां कृतीनां पाण्डुलिप्यां प्रतिलिपिकारैः कानिचन परिवर्तनानि, लोपानि च भवेयुः। यथा, अल्-बिरुणी इत्येषः मुल्तान् इत्यस्य मूलनाम सम्हिता-विवृत्याम् इति कथयति, परन्तु एतत् विवरणं अवशिष्टेषु पाण्डुलिप्यां न दृश्यते। अस्य कथनानुसारम्, मुल्तान्-नगरं मूलतः यवन-पुरः, ततः हंस-पुरः इति, ततः बाग-पुरः इत्यपि, ततः शम्ब-पुरः अपि च ततः मूल-स्थानः (शाब्दिकरूपेण "मूलस्थानम्") इति उच्यते स्म।[१]
वराहमिहिरस्य कृतयः, यथा बृहत्-संहिता, बॄहज्जातक इत्यादीनां आधुनिकव्याख्यानानि उत्पलस्य व्याख्या्य़ाः उपरि बहुधा अवलम्बन्ते।[२] उत्पलः बृहत्सिंहिता विषये अनेके पूर्ववर्तिनः विषये भाष्यम् उल्लिखति, परन्तु तस्य भाष्यम् एव अद्यापि विद्यमानम् अस्ति।[१]
उत्पलः अनेकान् संस्कृत-प्राकृत-ग्रन्थान् उद्धरति, ये अधुना लुप्तानि सन्ति, तेषु गर्ग, पराशर, ऋशिपुत्र इत्यादिभिः अर्ध-पौराणिक-आकृतयः अपि सन्ति।[१]
उत्पलः सूर्यसिद्धान्तस्य़ षट् श्लोकान् उद्धृत्य प्रसिद्धः अस्ति, ये तस्य विद्यमान-संस्करणे न दृश्यन्ते। इ. बर्गॆस् इत्यनेन कृतस्य सूर्यसिद्धान्तस्य अनुवादस्य S.Jain 'परिचये' एते षट् पद्यानि द्रष्टुं शक्यन्ते।[lower-alpha २]
विमर्शकरूपेण उत्पलः अस्य कालात् बहु प्राक् वैज्ञानिकपद्धतीनां उपयोगेन, ग्रन्थस्य यथार्थव्याख्यायै पर्याप्तं प्रयासं समर्पयति। सः विविधपदानां भिन्नान् पाठान् ददाति , पूर्ववर्तिनां व्याख्यातॄणां विचारान् च निर्देशयति। सः स्वस्य कृते उपलभ्यमानानां बृहत्-संहिता-ग्रन्थस्य कानिचन भागान्, पश्चात् कृतानि कपटरूपाणि इति अभिज्ञाय, तथा तत् कर्तुं कारणानि च प्रददाति। सः स्थानेषु स्वस्य नैपुण्यस्य अभावं अङ्गीकरोति, उदाहरणार्थं, बृहत्-संहितायाः गन्ध-युक्तेः विषये टिप्पणीं कुर्वन्, सः कथयति यत् केश-वर्णन-सौन्दर्यप्रसाधन-कलायां सः सम्यक् न पारङ्गतः, तथा च पाठकः तेषु क्षेत्रेषु कुशलान् जनान् परामर्शयेत्।[१] एवं वदन्, सः वराहमिहिरस्य कतिपयशताब्देः अनन्तरं जीवति स्म, अतः कतिपयान् परिकल्पनान् अवगन्तुं शक्नोति स्म, येन तस्य भाष्येषु न्यूनताः अभवन्। यथा, सः गणः (रिपब्लिकन्-स्टेट्-विशेषाः समुहा अथवा सङ्घातः (समूहः) इति पदस्य अनुचितव्याख्यां करोति।[१]
1861 तमवर्षस्य किञ्चित्कालात् पूर्वं, हेन्ड्रिक् केर्न् (1833-1917) नामकः आल्ब्रेच्ट् वेबर् इत्यस्य अनुशंसया पाण्डुलिपिमध्येभ्यः बृहत्-संहिता-बॄहज्जातकस्य च विषये उत्पलस्य व्याख्यानां सम्पादनं कृतवान्। सः ग्रन्थात् तांत्रिक-पदानां दीर्घां सूचीं निष्कासयत्-एषा सूची बोहत्लिङ्ग्क् तथा रोथ् इत्यस्य पीटर्स्बर्ग् संस्कृत-वोर्टर्बुच् (1855-1875) तथा मोनियर्-विलियम्स् संस्कृत-आङ्ग्ल-शब्दकोशयोः (1872) समाविष्टम् आसीत्, यत् संस्कृतवादिनां कृते मानक-सन्दर्भः अभवत्।[२]
उद्धरणे दोषः : <ref>
"lower-alpha" नामकस्य गणस्य अङ्कनं विद्यते, कीन्तु किमपि अनुरूपं <references group="lower-alpha"/>
अङ्कनं न प्राप्तम्