सुजाता सिङ्ग् | |
---|---|
सुजाता सिङ्ग् रेखाचित्र |
सुजाता सिङ्ग्(Sujatha Singh) जर्मनीदेशाय भारतस्य राजदूतः(Ambassador) वर्तते । २०१३ तमवर्षस्य आगस्ट् मासस्य १ दिनाङ्कात् भारतस्य विदेशमन्त्री भविष्यति ।
Sujatha Singh | |
---|---|
Indian Foreign Secretary | |
व्यक्तिगत विचाराः | |
जननम् | 1954 (age वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २–वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २)वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २ India |
उद्योगम् | Civil Servant |
सुजाता सिङ् |
---|
सुजाता सिङ् |
---|
सुजाता १९५४ तमे वर्षे जन्म प्राप्तवती । एतस्याः पिता टि वि राजेश्वरः । सः इण्टेलिजेन्स् ब्यूरो सर्वकारविभागस्य भूतपूर्वस्य प्रधानाधिकारी राज्यपालश्च आसीत् । देहलीनगरे 'लेडी श्री राम् कोलेज् फोर् विमेन्' इत्येतस्मिन् विद्यालये स्नातकपदवीम् उत्तीर्णा । डेल्हि स्कूल् आफ् एकोनोमिक्स्-विद्यालये अर्थशास्त्रे स्नातकपदवीम् उत्तीर्णा । एषा भूतपूर्वं भारतस्य विदेशमन्त्रिणं सञ्जय् सिङ्ग्वर्यं परिणीतवती ।